वांछित मन्त्र चुनें

स्तोमे॑न॒ हि दि॒वि दे॒वासो॑ अ॒ग्निमजी॑जन॒ञ्छक्ति॑भी रोदसि॒प्राम् । तमू॑ अकृण्वन्त्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू॑पाः ॥

अंग्रेज़ी लिप्यंतरण

stomena hi divi devāso agnim ajījanañ chaktibhī rodasiprām | tam ū akṛṇvan tredhā bhuve kaṁ sa oṣadhīḥ pacati viśvarūpāḥ ||

पद पाठ

स्तोमे॑न । हि । दि॒वि । दे॒वासः॑ । अ॒ग्निम् । अजी॑जनन् । शक्ति॑ऽभिः । रो॒द॒सि॒ऽप्राम् । तम् । ऊँ॒ इति॑ । अ॒कृ॒ण्व॒न् । त्रे॒धा । भु॒वे । कम् । सः । ओष॑धीः । प॒च॒ति॒ । वि॒श्वऽरू॑पाः ॥ १०.८८.१०

ऋग्वेद » मण्डल:10» सूक्त:88» मन्त्र:10 | अष्टक:8» अध्याय:4» वर्ग:11» मन्त्र:5 | मण्डल:10» अनुवाक:7» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवासः) आरम्भसृष्टि में सर्वप्रथम सृष्टि के प्राण (दिवि) द्योतनात्मक ब्रह्माण्ड में (स्तोमेन) प्रतिधि द्वारा-परस्पर संघर्षण द्वारा (शक्तिभिः) कर्मों से (रोदसिप्राम्) द्युलोक पृथिवीमय जगत् को पूर्ण करनेवाले (अग्निम्-अजीजनन्) अग्निपदार्थ को उत्पन्न करते हैं (तं त्रेधा भुवे-अकृण्वन्) उसे तीन विभागों में कर दिया (कं सः सर्वरूपाः-ओषधीः पचति) वह अग्नि पदार्थ सब प्रकार की ओषधियों को पकाता है ॥१०॥
भावार्थभाषाः - सृष्टि के आरम्भ में सृष्टि प्राण-प्राणतत्त्व बहुसंख्या में प्रकट होते हैं, वे परस्पर संघर्ष करते हैं तो अग्नि पदार्थ उत्पन्न होता है, पुनः उस अग्नि पदार्थ को तीन रूपों में विभक्त करते हैं−सूर्य, विद्युत् और अग्निरूप में; ये तीनों समस्त तीनों लोकों में वर्तमान ओषधितत्त्वों को पकाते हैं, उपयुक्त बनाते हैं ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवासः) आरम्भसृष्टौ सर्वप्रथमं प्रकटीभूताः समस्तायाः सृष्टेः प्राणाः “प्राणा देवाः” [श० ६।३।१।१५] (दिवि) द्योतनात्मके स्वर्णमये ब्रह्माण्डे (स्तोमेन) प्रतिधिना-परस्परं सङ्घर्षणेन “स्तोमा आसन् प्रतिधयः” [ऋ० १०।८५।८] “स्तोमो वै तरः” [ता० ११।४।५] तरो बलं सङ्घर्षणबलम् “तरः-बलनाम” [निघ० २।९] (शक्तिभिः-रोदसिप्राम्) कर्मभिः “शक्तिः कर्मनाम” [निघ० २।१] द्यावापृथिव्यौ पूरयितारम् (अग्निम्-अजीजनन्) अग्निपदार्थं जनयन्ति-प्रादुर्भावयन्ति (तं त्रेधा भुवे-अकृण्वन्) तं त्रेधा भावाय-पृथिव्यामन्तरिक्षे दिवि च कुर्वन्ति विभाजयन्ति (कं सः-विश्वरूपाः-ओषधीः पचति) स त्रिर्भावितोऽग्निपदार्थः सर्वरूपा ओषधीः पोषयति, इति निरुक्तमनुसृत्यार्थः ॥१०॥